Declension table of ?maṇḍukī

Deva

FeminineSingularDualPlural
Nominativemaṇḍukī maṇḍukyau maṇḍukyaḥ
Vocativemaṇḍuki maṇḍukyau maṇḍukyaḥ
Accusativemaṇḍukīm maṇḍukyau maṇḍukīḥ
Instrumentalmaṇḍukyā maṇḍukībhyām maṇḍukībhiḥ
Dativemaṇḍukyai maṇḍukībhyām maṇḍukībhyaḥ
Ablativemaṇḍukyāḥ maṇḍukībhyām maṇḍukībhyaḥ
Genitivemaṇḍukyāḥ maṇḍukyoḥ maṇḍukīnām
Locativemaṇḍukyām maṇḍukyoḥ maṇḍukīṣu

Compound maṇḍuki - maṇḍukī -

Adverb -maṇḍuki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria