Declension table of ?maṇḍukeya

Deva

MasculineSingularDualPlural
Nominativemaṇḍukeyaḥ maṇḍukeyau maṇḍukeyāḥ
Vocativemaṇḍukeya maṇḍukeyau maṇḍukeyāḥ
Accusativemaṇḍukeyam maṇḍukeyau maṇḍukeyān
Instrumentalmaṇḍukeyena maṇḍukeyābhyām maṇḍukeyaiḥ maṇḍukeyebhiḥ
Dativemaṇḍukeyāya maṇḍukeyābhyām maṇḍukeyebhyaḥ
Ablativemaṇḍukeyāt maṇḍukeyābhyām maṇḍukeyebhyaḥ
Genitivemaṇḍukeyasya maṇḍukeyayoḥ maṇḍukeyānām
Locativemaṇḍukeye maṇḍukeyayoḥ maṇḍukeyeṣu

Compound maṇḍukeya -

Adverb -maṇḍukeyam -maṇḍukeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria