Declension table of ?maṇḍuka

Deva

MasculineSingularDualPlural
Nominativemaṇḍukaḥ maṇḍukau maṇḍukāḥ
Vocativemaṇḍuka maṇḍukau maṇḍukāḥ
Accusativemaṇḍukam maṇḍukau maṇḍukān
Instrumentalmaṇḍukena maṇḍukābhyām maṇḍukaiḥ maṇḍukebhiḥ
Dativemaṇḍukāya maṇḍukābhyām maṇḍukebhyaḥ
Ablativemaṇḍukāt maṇḍukābhyām maṇḍukebhyaḥ
Genitivemaṇḍukasya maṇḍukayoḥ maṇḍukānām
Locativemaṇḍuke maṇḍukayoḥ maṇḍukeṣu

Compound maṇḍuka -

Adverb -maṇḍukam -maṇḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria