Declension table of ?maṇḍitṛ

Deva

NeuterSingularDualPlural
Nominativemaṇḍitṛ maṇḍitṛṇī maṇḍitṝṇi
Vocativemaṇḍitṛ maṇḍitṛṇī maṇḍitṝṇi
Accusativemaṇḍitṛ maṇḍitṛṇī maṇḍitṝṇi
Instrumentalmaṇḍitṛṇā maṇḍitṛbhyām maṇḍitṛbhiḥ
Dativemaṇḍitṛṇe maṇḍitṛbhyām maṇḍitṛbhyaḥ
Ablativemaṇḍitṛṇaḥ maṇḍitṛbhyām maṇḍitṛbhyaḥ
Genitivemaṇḍitṛṇaḥ maṇḍitṛṇoḥ maṇḍitṝṇām
Locativemaṇḍitṛṇi maṇḍitṛṇoḥ maṇḍitṛṣu

Compound maṇḍitṛ -

Adverb -maṇḍitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria