Declension table of ?maṇḍayanta

Deva

MasculineSingularDualPlural
Nominativemaṇḍayantaḥ maṇḍayantau maṇḍayantāḥ
Vocativemaṇḍayanta maṇḍayantau maṇḍayantāḥ
Accusativemaṇḍayantam maṇḍayantau maṇḍayantān
Instrumentalmaṇḍayantena maṇḍayantābhyām maṇḍayantaiḥ maṇḍayantebhiḥ
Dativemaṇḍayantāya maṇḍayantābhyām maṇḍayantebhyaḥ
Ablativemaṇḍayantāt maṇḍayantābhyām maṇḍayantebhyaḥ
Genitivemaṇḍayantasya maṇḍayantayoḥ maṇḍayantānām
Locativemaṇḍayante maṇḍayantayoḥ maṇḍayanteṣu

Compound maṇḍayanta -

Adverb -maṇḍayantam -maṇḍayantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria