Declension table of ?maṇḍara

Deva

MasculineSingularDualPlural
Nominativemaṇḍaraḥ maṇḍarau maṇḍarāḥ
Vocativemaṇḍara maṇḍarau maṇḍarāḥ
Accusativemaṇḍaram maṇḍarau maṇḍarān
Instrumentalmaṇḍareṇa maṇḍarābhyām maṇḍaraiḥ maṇḍarebhiḥ
Dativemaṇḍarāya maṇḍarābhyām maṇḍarebhyaḥ
Ablativemaṇḍarāt maṇḍarābhyām maṇḍarebhyaḥ
Genitivemaṇḍarasya maṇḍarayoḥ maṇḍarāṇām
Locativemaṇḍare maṇḍarayoḥ maṇḍareṣu

Compound maṇḍara -

Adverb -maṇḍaram -maṇḍarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria