Declension table of ?maṇḍapīṭhikā

Deva

FeminineSingularDualPlural
Nominativemaṇḍapīṭhikā maṇḍapīṭhike maṇḍapīṭhikāḥ
Vocativemaṇḍapīṭhike maṇḍapīṭhike maṇḍapīṭhikāḥ
Accusativemaṇḍapīṭhikām maṇḍapīṭhike maṇḍapīṭhikāḥ
Instrumentalmaṇḍapīṭhikayā maṇḍapīṭhikābhyām maṇḍapīṭhikābhiḥ
Dativemaṇḍapīṭhikāyai maṇḍapīṭhikābhyām maṇḍapīṭhikābhyaḥ
Ablativemaṇḍapīṭhikāyāḥ maṇḍapīṭhikābhyām maṇḍapīṭhikābhyaḥ
Genitivemaṇḍapīṭhikāyāḥ maṇḍapīṭhikayoḥ maṇḍapīṭhikānām
Locativemaṇḍapīṭhikāyām maṇḍapīṭhikayoḥ maṇḍapīṭhikāsu

Adverb -maṇḍapīṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria