Declension table of ?maṇḍanapriya

Deva

MasculineSingularDualPlural
Nominativemaṇḍanapriyaḥ maṇḍanapriyau maṇḍanapriyāḥ
Vocativemaṇḍanapriya maṇḍanapriyau maṇḍanapriyāḥ
Accusativemaṇḍanapriyam maṇḍanapriyau maṇḍanapriyān
Instrumentalmaṇḍanapriyeṇa maṇḍanapriyābhyām maṇḍanapriyaiḥ maṇḍanapriyebhiḥ
Dativemaṇḍanapriyāya maṇḍanapriyābhyām maṇḍanapriyebhyaḥ
Ablativemaṇḍanapriyāt maṇḍanapriyābhyām maṇḍanapriyebhyaḥ
Genitivemaṇḍanapriyasya maṇḍanapriyayoḥ maṇḍanapriyāṇām
Locativemaṇḍanapriye maṇḍanapriyayoḥ maṇḍanapriyeṣu

Compound maṇḍanapriya -

Adverb -maṇḍanapriyam -maṇḍanapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria