Declension table of ?maṇḍamaya

Deva

NeuterSingularDualPlural
Nominativemaṇḍamayam maṇḍamaye maṇḍamayāni
Vocativemaṇḍamaya maṇḍamaye maṇḍamayāni
Accusativemaṇḍamayam maṇḍamaye maṇḍamayāni
Instrumentalmaṇḍamayena maṇḍamayābhyām maṇḍamayaiḥ
Dativemaṇḍamayāya maṇḍamayābhyām maṇḍamayebhyaḥ
Ablativemaṇḍamayāt maṇḍamayābhyām maṇḍamayebhyaḥ
Genitivemaṇḍamayasya maṇḍamayayoḥ maṇḍamayānām
Locativemaṇḍamaye maṇḍamayayoḥ maṇḍamayeṣu

Compound maṇḍamaya -

Adverb -maṇḍamayam -maṇḍamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria