Declension table of ?maṇḍalitahastakāṇḍā

Deva

FeminineSingularDualPlural
Nominativemaṇḍalitahastakāṇḍā maṇḍalitahastakāṇḍe maṇḍalitahastakāṇḍāḥ
Vocativemaṇḍalitahastakāṇḍe maṇḍalitahastakāṇḍe maṇḍalitahastakāṇḍāḥ
Accusativemaṇḍalitahastakāṇḍām maṇḍalitahastakāṇḍe maṇḍalitahastakāṇḍāḥ
Instrumentalmaṇḍalitahastakāṇḍayā maṇḍalitahastakāṇḍābhyām maṇḍalitahastakāṇḍābhiḥ
Dativemaṇḍalitahastakāṇḍāyai maṇḍalitahastakāṇḍābhyām maṇḍalitahastakāṇḍābhyaḥ
Ablativemaṇḍalitahastakāṇḍāyāḥ maṇḍalitahastakāṇḍābhyām maṇḍalitahastakāṇḍābhyaḥ
Genitivemaṇḍalitahastakāṇḍāyāḥ maṇḍalitahastakāṇḍayoḥ maṇḍalitahastakāṇḍānām
Locativemaṇḍalitahastakāṇḍāyām maṇḍalitahastakāṇḍayoḥ maṇḍalitahastakāṇḍāsu

Adverb -maṇḍalitahastakāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria