Declension table of ?maṇḍalitahastakāṇḍa

Deva

MasculineSingularDualPlural
Nominativemaṇḍalitahastakāṇḍaḥ maṇḍalitahastakāṇḍau maṇḍalitahastakāṇḍāḥ
Vocativemaṇḍalitahastakāṇḍa maṇḍalitahastakāṇḍau maṇḍalitahastakāṇḍāḥ
Accusativemaṇḍalitahastakāṇḍam maṇḍalitahastakāṇḍau maṇḍalitahastakāṇḍān
Instrumentalmaṇḍalitahastakāṇḍena maṇḍalitahastakāṇḍābhyām maṇḍalitahastakāṇḍaiḥ maṇḍalitahastakāṇḍebhiḥ
Dativemaṇḍalitahastakāṇḍāya maṇḍalitahastakāṇḍābhyām maṇḍalitahastakāṇḍebhyaḥ
Ablativemaṇḍalitahastakāṇḍāt maṇḍalitahastakāṇḍābhyām maṇḍalitahastakāṇḍebhyaḥ
Genitivemaṇḍalitahastakāṇḍasya maṇḍalitahastakāṇḍayoḥ maṇḍalitahastakāṇḍānām
Locativemaṇḍalitahastakāṇḍe maṇḍalitahastakāṇḍayoḥ maṇḍalitahastakāṇḍeṣu

Compound maṇḍalitahastakāṇḍa -

Adverb -maṇḍalitahastakāṇḍam -maṇḍalitahastakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria