Declension table of ?maṇḍalikā

Deva

FeminineSingularDualPlural
Nominativemaṇḍalikā maṇḍalike maṇḍalikāḥ
Vocativemaṇḍalike maṇḍalike maṇḍalikāḥ
Accusativemaṇḍalikām maṇḍalike maṇḍalikāḥ
Instrumentalmaṇḍalikayā maṇḍalikābhyām maṇḍalikābhiḥ
Dativemaṇḍalikāyai maṇḍalikābhyām maṇḍalikābhyaḥ
Ablativemaṇḍalikāyāḥ maṇḍalikābhyām maṇḍalikābhyaḥ
Genitivemaṇḍalikāyāḥ maṇḍalikayoḥ maṇḍalikānām
Locativemaṇḍalikāyām maṇḍalikayoḥ maṇḍalikāsu

Adverb -maṇḍalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria