Declension table of ?maṇḍalīnṛtya

Deva

NeuterSingularDualPlural
Nominativemaṇḍalīnṛtyam maṇḍalīnṛtye maṇḍalīnṛtyāni
Vocativemaṇḍalīnṛtya maṇḍalīnṛtye maṇḍalīnṛtyāni
Accusativemaṇḍalīnṛtyam maṇḍalīnṛtye maṇḍalīnṛtyāni
Instrumentalmaṇḍalīnṛtyena maṇḍalīnṛtyābhyām maṇḍalīnṛtyaiḥ
Dativemaṇḍalīnṛtyāya maṇḍalīnṛtyābhyām maṇḍalīnṛtyebhyaḥ
Ablativemaṇḍalīnṛtyāt maṇḍalīnṛtyābhyām maṇḍalīnṛtyebhyaḥ
Genitivemaṇḍalīnṛtyasya maṇḍalīnṛtyayoḥ maṇḍalīnṛtyānām
Locativemaṇḍalīnṛtye maṇḍalīnṛtyayoḥ maṇḍalīnṛtyeṣu

Compound maṇḍalīnṛtya -

Adverb -maṇḍalīnṛtyam -maṇḍalīnṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria