Declension table of ?maṇḍaleśvara

Deva

MasculineSingularDualPlural
Nominativemaṇḍaleśvaraḥ maṇḍaleśvarau maṇḍaleśvarāḥ
Vocativemaṇḍaleśvara maṇḍaleśvarau maṇḍaleśvarāḥ
Accusativemaṇḍaleśvaram maṇḍaleśvarau maṇḍaleśvarān
Instrumentalmaṇḍaleśvareṇa maṇḍaleśvarābhyām maṇḍaleśvaraiḥ maṇḍaleśvarebhiḥ
Dativemaṇḍaleśvarāya maṇḍaleśvarābhyām maṇḍaleśvarebhyaḥ
Ablativemaṇḍaleśvarāt maṇḍaleśvarābhyām maṇḍaleśvarebhyaḥ
Genitivemaṇḍaleśvarasya maṇḍaleśvarayoḥ maṇḍaleśvarāṇām
Locativemaṇḍaleśvare maṇḍaleśvarayoḥ maṇḍaleśvareṣu

Compound maṇḍaleśvara -

Adverb -maṇḍaleśvaram -maṇḍaleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria