Declension table of ?maṇḍalanyāsa

Deva

MasculineSingularDualPlural
Nominativemaṇḍalanyāsaḥ maṇḍalanyāsau maṇḍalanyāsāḥ
Vocativemaṇḍalanyāsa maṇḍalanyāsau maṇḍalanyāsāḥ
Accusativemaṇḍalanyāsam maṇḍalanyāsau maṇḍalanyāsān
Instrumentalmaṇḍalanyāsena maṇḍalanyāsābhyām maṇḍalanyāsaiḥ maṇḍalanyāsebhiḥ
Dativemaṇḍalanyāsāya maṇḍalanyāsābhyām maṇḍalanyāsebhyaḥ
Ablativemaṇḍalanyāsāt maṇḍalanyāsābhyām maṇḍalanyāsebhyaḥ
Genitivemaṇḍalanyāsasya maṇḍalanyāsayoḥ maṇḍalanyāsānām
Locativemaṇḍalanyāse maṇḍalanyāsayoḥ maṇḍalanyāseṣu

Compound maṇḍalanyāsa -

Adverb -maṇḍalanyāsam -maṇḍalanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria