Declension table of ?maṇḍalabrāhmaṇopaniṣad

Deva

FeminineSingularDualPlural
Nominativemaṇḍalabrāhmaṇopaniṣat maṇḍalabrāhmaṇopaniṣadau maṇḍalabrāhmaṇopaniṣadaḥ
Vocativemaṇḍalabrāhmaṇopaniṣat maṇḍalabrāhmaṇopaniṣadau maṇḍalabrāhmaṇopaniṣadaḥ
Accusativemaṇḍalabrāhmaṇopaniṣadam maṇḍalabrāhmaṇopaniṣadau maṇḍalabrāhmaṇopaniṣadaḥ
Instrumentalmaṇḍalabrāhmaṇopaniṣadā maṇḍalabrāhmaṇopaniṣadbhyām maṇḍalabrāhmaṇopaniṣadbhiḥ
Dativemaṇḍalabrāhmaṇopaniṣade maṇḍalabrāhmaṇopaniṣadbhyām maṇḍalabrāhmaṇopaniṣadbhyaḥ
Ablativemaṇḍalabrāhmaṇopaniṣadaḥ maṇḍalabrāhmaṇopaniṣadbhyām maṇḍalabrāhmaṇopaniṣadbhyaḥ
Genitivemaṇḍalabrāhmaṇopaniṣadaḥ maṇḍalabrāhmaṇopaniṣadoḥ maṇḍalabrāhmaṇopaniṣadām
Locativemaṇḍalabrāhmaṇopaniṣadi maṇḍalabrāhmaṇopaniṣadoḥ maṇḍalabrāhmaṇopaniṣatsu

Compound maṇḍalabrāhmaṇopaniṣat -

Adverb -maṇḍalabrāhmaṇopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria