Declension table of ?maṇḍalāsana

Deva

NeuterSingularDualPlural
Nominativemaṇḍalāsanam maṇḍalāsane maṇḍalāsanāni
Vocativemaṇḍalāsana maṇḍalāsane maṇḍalāsanāni
Accusativemaṇḍalāsanam maṇḍalāsane maṇḍalāsanāni
Instrumentalmaṇḍalāsanena maṇḍalāsanābhyām maṇḍalāsanaiḥ
Dativemaṇḍalāsanāya maṇḍalāsanābhyām maṇḍalāsanebhyaḥ
Ablativemaṇḍalāsanāt maṇḍalāsanābhyām maṇḍalāsanebhyaḥ
Genitivemaṇḍalāsanasya maṇḍalāsanayoḥ maṇḍalāsanānām
Locativemaṇḍalāsane maṇḍalāsanayoḥ maṇḍalāsaneṣu

Compound maṇḍalāsana -

Adverb -maṇḍalāsanam -maṇḍalāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria