Declension table of ?maṇḍalāgrā

Deva

FeminineSingularDualPlural
Nominativemaṇḍalāgrā maṇḍalāgre maṇḍalāgrāḥ
Vocativemaṇḍalāgre maṇḍalāgre maṇḍalāgrāḥ
Accusativemaṇḍalāgrām maṇḍalāgre maṇḍalāgrāḥ
Instrumentalmaṇḍalāgrayā maṇḍalāgrābhyām maṇḍalāgrābhiḥ
Dativemaṇḍalāgrāyai maṇḍalāgrābhyām maṇḍalāgrābhyaḥ
Ablativemaṇḍalāgrāyāḥ maṇḍalāgrābhyām maṇḍalāgrābhyaḥ
Genitivemaṇḍalāgrāyāḥ maṇḍalāgrayoḥ maṇḍalāgrāṇām
Locativemaṇḍalāgrāyām maṇḍalāgrayoḥ maṇḍalāgrāsu

Adverb -maṇḍalāgram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria