Declension table of maṇḍala

Deva

MasculineSingularDualPlural
Nominativemaṇḍalaḥ maṇḍalau maṇḍalāḥ
Vocativemaṇḍala maṇḍalau maṇḍalāḥ
Accusativemaṇḍalam maṇḍalau maṇḍalān
Instrumentalmaṇḍalena maṇḍalābhyām maṇḍalaiḥ maṇḍalebhiḥ
Dativemaṇḍalāya maṇḍalābhyām maṇḍalebhyaḥ
Ablativemaṇḍalāt maṇḍalābhyām maṇḍalebhyaḥ
Genitivemaṇḍalasya maṇḍalayoḥ maṇḍalānām
Locativemaṇḍale maṇḍalayoḥ maṇḍaleṣu

Compound maṇḍala -

Adverb -maṇḍalam -maṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria