Declension table of maṇḍa

Deva

NeuterSingularDualPlural
Nominativemaṇḍam maṇḍe maṇḍāni
Vocativemaṇḍa maṇḍe maṇḍāni
Accusativemaṇḍam maṇḍe maṇḍāni
Instrumentalmaṇḍena maṇḍābhyām maṇḍaiḥ
Dativemaṇḍāya maṇḍābhyām maṇḍebhyaḥ
Ablativemaṇḍāt maṇḍābhyām maṇḍebhyaḥ
Genitivemaṇḍasya maṇḍayoḥ maṇḍānām
Locativemaṇḍe maṇḍayoḥ maṇḍeṣu

Compound maṇḍa -

Adverb -maṇḍam -maṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria