Declension table of ?maṃhīyasā

Deva

FeminineSingularDualPlural
Nominativemaṃhīyasā maṃhīyase maṃhīyasāḥ
Vocativemaṃhīyase maṃhīyase maṃhīyasāḥ
Accusativemaṃhīyasām maṃhīyase maṃhīyasāḥ
Instrumentalmaṃhīyasayā maṃhīyasābhyām maṃhīyasābhiḥ
Dativemaṃhīyasāyai maṃhīyasābhyām maṃhīyasābhyaḥ
Ablativemaṃhīyasāyāḥ maṃhīyasābhyām maṃhīyasābhyaḥ
Genitivemaṃhīyasāyāḥ maṃhīyasayoḥ maṃhīyasānām
Locativemaṃhīyasāyām maṃhīyasayoḥ maṃhīyasāsu

Adverb -maṃhīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria