Declension table of ?maṃhiṣṭha

Deva

NeuterSingularDualPlural
Nominativemaṃhiṣṭham maṃhiṣṭhe maṃhiṣṭhāni
Vocativemaṃhiṣṭha maṃhiṣṭhe maṃhiṣṭhāni
Accusativemaṃhiṣṭham maṃhiṣṭhe maṃhiṣṭhāni
Instrumentalmaṃhiṣṭhena maṃhiṣṭhābhyām maṃhiṣṭhaiḥ
Dativemaṃhiṣṭhāya maṃhiṣṭhābhyām maṃhiṣṭhebhyaḥ
Ablativemaṃhiṣṭhāt maṃhiṣṭhābhyām maṃhiṣṭhebhyaḥ
Genitivemaṃhiṣṭhasya maṃhiṣṭhayoḥ maṃhiṣṭhānām
Locativemaṃhiṣṭhe maṃhiṣṭhayoḥ maṃhiṣṭheṣu

Compound maṃhiṣṭha -

Adverb -maṃhiṣṭham -maṃhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria