Declension table of ?maṃhanīyā

Deva

FeminineSingularDualPlural
Nominativemaṃhanīyā maṃhanīye maṃhanīyāḥ
Vocativemaṃhanīye maṃhanīye maṃhanīyāḥ
Accusativemaṃhanīyām maṃhanīye maṃhanīyāḥ
Instrumentalmaṃhanīyayā maṃhanīyābhyām maṃhanīyābhiḥ
Dativemaṃhanīyāyai maṃhanīyābhyām maṃhanīyābhyaḥ
Ablativemaṃhanīyāyāḥ maṃhanīyābhyām maṃhanīyābhyaḥ
Genitivemaṃhanīyāyāḥ maṃhanīyayoḥ maṃhanīyānām
Locativemaṃhanīyāyām maṃhanīyayoḥ maṃhanīyāsu

Adverb -maṃhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria