Declension table of ?maḍḍacandra

Deva

MasculineSingularDualPlural
Nominativemaḍḍacandraḥ maḍḍacandrau maḍḍacandrāḥ
Vocativemaḍḍacandra maḍḍacandrau maḍḍacandrāḥ
Accusativemaḍḍacandram maḍḍacandrau maḍḍacandrān
Instrumentalmaḍḍacandreṇa maḍḍacandrābhyām maḍḍacandraiḥ maḍḍacandrebhiḥ
Dativemaḍḍacandrāya maḍḍacandrābhyām maḍḍacandrebhyaḥ
Ablativemaḍḍacandrāt maḍḍacandrābhyām maḍḍacandrebhyaḥ
Genitivemaḍḍacandrasya maḍḍacandrayoḥ maḍḍacandrāṇām
Locativemaḍḍacandre maḍḍacandrayoḥ maḍḍacandreṣu

Compound maḍḍacandra -

Adverb -maḍḍacandram -maḍḍacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria