Declension table of ?luptāhatavisargatā

Deva

FeminineSingularDualPlural
Nominativeluptāhatavisargatā luptāhatavisargate luptāhatavisargatāḥ
Vocativeluptāhatavisargate luptāhatavisargate luptāhatavisargatāḥ
Accusativeluptāhatavisargatām luptāhatavisargate luptāhatavisargatāḥ
Instrumentalluptāhatavisargatayā luptāhatavisargatābhyām luptāhatavisargatābhiḥ
Dativeluptāhatavisargatāyai luptāhatavisargatābhyām luptāhatavisargatābhyaḥ
Ablativeluptāhatavisargatāyāḥ luptāhatavisargatābhyām luptāhatavisargatābhyaḥ
Genitiveluptāhatavisargatāyāḥ luptāhatavisargatayoḥ luptāhatavisargatānām
Locativeluptāhatavisargatāyām luptāhatavisargatayoḥ luptāhatavisargatāsu

Adverb -luptāhatavisargatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria