Declension table of ?lopāpaka

Deva

MasculineSingularDualPlural
Nominativelopāpakaḥ lopāpakau lopāpakāḥ
Vocativelopāpaka lopāpakau lopāpakāḥ
Accusativelopāpakam lopāpakau lopāpakān
Instrumentallopāpakena lopāpakābhyām lopāpakaiḥ lopāpakebhiḥ
Dativelopāpakāya lopāpakābhyām lopāpakebhyaḥ
Ablativelopāpakāt lopāpakābhyām lopāpakebhyaḥ
Genitivelopāpakasya lopāpakayoḥ lopāpakānām
Locativelopāpake lopāpakayoḥ lopāpakeṣu

Compound lopāpaka -

Adverb -lopāpakam -lopāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria