Declension table of ?lomaśasaṃhitā

Deva

FeminineSingularDualPlural
Nominativelomaśasaṃhitā lomaśasaṃhite lomaśasaṃhitāḥ
Vocativelomaśasaṃhite lomaśasaṃhite lomaśasaṃhitāḥ
Accusativelomaśasaṃhitām lomaśasaṃhite lomaśasaṃhitāḥ
Instrumentallomaśasaṃhitayā lomaśasaṃhitābhyām lomaśasaṃhitābhiḥ
Dativelomaśasaṃhitāyai lomaśasaṃhitābhyām lomaśasaṃhitābhyaḥ
Ablativelomaśasaṃhitāyāḥ lomaśasaṃhitābhyām lomaśasaṃhitābhyaḥ
Genitivelomaśasaṃhitāyāḥ lomaśasaṃhitayoḥ lomaśasaṃhitānām
Locativelomaśasaṃhitāyām lomaśasaṃhitayoḥ lomaśasaṃhitāsu

Adverb -lomaśasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria