Declension table of ?lomaśaparṇinī

Deva

FeminineSingularDualPlural
Nominativelomaśaparṇinī lomaśaparṇinyau lomaśaparṇinyaḥ
Vocativelomaśaparṇini lomaśaparṇinyau lomaśaparṇinyaḥ
Accusativelomaśaparṇinīm lomaśaparṇinyau lomaśaparṇinīḥ
Instrumentallomaśaparṇinyā lomaśaparṇinībhyām lomaśaparṇinībhiḥ
Dativelomaśaparṇinyai lomaśaparṇinībhyām lomaśaparṇinībhyaḥ
Ablativelomaśaparṇinyāḥ lomaśaparṇinībhyām lomaśaparṇinībhyaḥ
Genitivelomaśaparṇinyāḥ lomaśaparṇinyoḥ lomaśaparṇinīnām
Locativelomaśaparṇinyām lomaśaparṇinyoḥ lomaśaparṇinīṣu

Compound lomaśaparṇini - lomaśaparṇinī -

Adverb -lomaśaparṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria