Declension table of ?lomavāhana

Deva

MasculineSingularDualPlural
Nominativelomavāhanaḥ lomavāhanau lomavāhanāḥ
Vocativelomavāhana lomavāhanau lomavāhanāḥ
Accusativelomavāhanam lomavāhanau lomavāhanān
Instrumentallomavāhanena lomavāhanābhyām lomavāhanaiḥ lomavāhanebhiḥ
Dativelomavāhanāya lomavāhanābhyām lomavāhanebhyaḥ
Ablativelomavāhanāt lomavāhanābhyām lomavāhanebhyaḥ
Genitivelomavāhanasya lomavāhanayoḥ lomavāhanānām
Locativelomavāhane lomavāhanayoḥ lomavāhaneṣu

Compound lomavāhana -

Adverb -lomavāhanam -lomavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria