Declension table of ?lomaharṣaṇikā

Deva

FeminineSingularDualPlural
Nominativelomaharṣaṇikā lomaharṣaṇike lomaharṣaṇikāḥ
Vocativelomaharṣaṇike lomaharṣaṇike lomaharṣaṇikāḥ
Accusativelomaharṣaṇikām lomaharṣaṇike lomaharṣaṇikāḥ
Instrumentallomaharṣaṇikayā lomaharṣaṇikābhyām lomaharṣaṇikābhiḥ
Dativelomaharṣaṇikāyai lomaharṣaṇikābhyām lomaharṣaṇikābhyaḥ
Ablativelomaharṣaṇikāyāḥ lomaharṣaṇikābhyām lomaharṣaṇikābhyaḥ
Genitivelomaharṣaṇikāyāḥ lomaharṣaṇikayoḥ lomaharṣaṇikānām
Locativelomaharṣaṇikāyām lomaharṣaṇikayoḥ lomaharṣaṇikāsu

Adverb -lomaharṣaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria