Declension table of ?lomaharṣaṇaka

Deva

MasculineSingularDualPlural
Nominativelomaharṣaṇakaḥ lomaharṣaṇakau lomaharṣaṇakāḥ
Vocativelomaharṣaṇaka lomaharṣaṇakau lomaharṣaṇakāḥ
Accusativelomaharṣaṇakam lomaharṣaṇakau lomaharṣaṇakān
Instrumentallomaharṣaṇakena lomaharṣaṇakābhyām lomaharṣaṇakaiḥ lomaharṣaṇakebhiḥ
Dativelomaharṣaṇakāya lomaharṣaṇakābhyām lomaharṣaṇakebhyaḥ
Ablativelomaharṣaṇakāt lomaharṣaṇakābhyām lomaharṣaṇakebhyaḥ
Genitivelomaharṣaṇakasya lomaharṣaṇakayoḥ lomaharṣaṇakānām
Locativelomaharṣaṇake lomaharṣaṇakayoḥ lomaharṣaṇakeṣu

Compound lomaharṣaṇaka -

Adverb -lomaharṣaṇakam -lomaharṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria