Declension table of ?lokavacana

Deva

NeuterSingularDualPlural
Nominativelokavacanam lokavacane lokavacanāni
Vocativelokavacana lokavacane lokavacanāni
Accusativelokavacanam lokavacane lokavacanāni
Instrumentallokavacanena lokavacanābhyām lokavacanaiḥ
Dativelokavacanāya lokavacanābhyām lokavacanebhyaḥ
Ablativelokavacanāt lokavacanābhyām lokavacanebhyaḥ
Genitivelokavacanasya lokavacanayoḥ lokavacanānām
Locativelokavacane lokavacanayoḥ lokavacaneṣu

Compound lokavacana -

Adverb -lokavacanam -lokavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria