Declension table of ?lokasādhāraṇa

Deva

NeuterSingularDualPlural
Nominativelokasādhāraṇam lokasādhāraṇe lokasādhāraṇāni
Vocativelokasādhāraṇa lokasādhāraṇe lokasādhāraṇāni
Accusativelokasādhāraṇam lokasādhāraṇe lokasādhāraṇāni
Instrumentallokasādhāraṇena lokasādhāraṇābhyām lokasādhāraṇaiḥ
Dativelokasādhāraṇāya lokasādhāraṇābhyām lokasādhāraṇebhyaḥ
Ablativelokasādhāraṇāt lokasādhāraṇābhyām lokasādhāraṇebhyaḥ
Genitivelokasādhāraṇasya lokasādhāraṇayoḥ lokasādhāraṇānām
Locativelokasādhāraṇe lokasādhāraṇayoḥ lokasādhāraṇeṣu

Compound lokasādhāraṇa -

Adverb -lokasādhāraṇam -lokasādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria