Declension table of ?lokapratyaya

Deva

MasculineSingularDualPlural
Nominativelokapratyayaḥ lokapratyayau lokapratyayāḥ
Vocativelokapratyaya lokapratyayau lokapratyayāḥ
Accusativelokapratyayam lokapratyayau lokapratyayān
Instrumentallokapratyayena lokapratyayābhyām lokapratyayaiḥ lokapratyayebhiḥ
Dativelokapratyayāya lokapratyayābhyām lokapratyayebhyaḥ
Ablativelokapratyayāt lokapratyayābhyām lokapratyayebhyaḥ
Genitivelokapratyayasya lokapratyayayoḥ lokapratyayānām
Locativelokapratyaye lokapratyayayoḥ lokapratyayeṣu

Compound lokapratyaya -

Adverb -lokapratyayam -lokapratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria