Declension table of ?lokadūṣaṇā

Deva

FeminineSingularDualPlural
Nominativelokadūṣaṇā lokadūṣaṇe lokadūṣaṇāḥ
Vocativelokadūṣaṇe lokadūṣaṇe lokadūṣaṇāḥ
Accusativelokadūṣaṇām lokadūṣaṇe lokadūṣaṇāḥ
Instrumentallokadūṣaṇayā lokadūṣaṇābhyām lokadūṣaṇābhiḥ
Dativelokadūṣaṇāyai lokadūṣaṇābhyām lokadūṣaṇābhyaḥ
Ablativelokadūṣaṇāyāḥ lokadūṣaṇābhyām lokadūṣaṇābhyaḥ
Genitivelokadūṣaṇāyāḥ lokadūṣaṇayoḥ lokadūṣaṇānām
Locativelokadūṣaṇāyām lokadūṣaṇayoḥ lokadūṣaṇāsu

Adverb -lokadūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria