Declension table of ?lokadhātvīśvarī

Deva

FeminineSingularDualPlural
Nominativelokadhātvīśvarī lokadhātvīśvaryau lokadhātvīśvaryaḥ
Vocativelokadhātvīśvari lokadhātvīśvaryau lokadhātvīśvaryaḥ
Accusativelokadhātvīśvarīm lokadhātvīśvaryau lokadhātvīśvarīḥ
Instrumentallokadhātvīśvaryā lokadhātvīśvarībhyām lokadhātvīśvarībhiḥ
Dativelokadhātvīśvaryai lokadhātvīśvarībhyām lokadhātvīśvarībhyaḥ
Ablativelokadhātvīśvaryāḥ lokadhātvīśvarībhyām lokadhātvīśvarībhyaḥ
Genitivelokadhātvīśvaryāḥ lokadhātvīśvaryoḥ lokadhātvīśvarīṇām
Locativelokadhātvīśvaryām lokadhātvīśvaryoḥ lokadhātvīśvarīṣu

Compound lokadhātvīśvari - lokadhātvīśvarī -

Adverb -lokadhātvīśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria