Declension table of ?lokadhātṛ

Deva

MasculineSingularDualPlural
Nominativelokadhātā lokadhātārau lokadhātāraḥ
Vocativelokadhātaḥ lokadhātārau lokadhātāraḥ
Accusativelokadhātāram lokadhātārau lokadhātṝn
Instrumentallokadhātrā lokadhātṛbhyām lokadhātṛbhiḥ
Dativelokadhātre lokadhātṛbhyām lokadhātṛbhyaḥ
Ablativelokadhātuḥ lokadhātṛbhyām lokadhātṛbhyaḥ
Genitivelokadhātuḥ lokadhātroḥ lokadhātṝṇām
Locativelokadhātari lokadhātroḥ lokadhātṛṣu

Compound lokadhātṛ -

Adverb -lokadhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria