Declension table of ?lokabhāvin

Deva

NeuterSingularDualPlural
Nominativelokabhāvi lokabhāvinī lokabhāvīni
Vocativelokabhāvin lokabhāvi lokabhāvinī lokabhāvīni
Accusativelokabhāvi lokabhāvinī lokabhāvīni
Instrumentallokabhāvinā lokabhāvibhyām lokabhāvibhiḥ
Dativelokabhāvine lokabhāvibhyām lokabhāvibhyaḥ
Ablativelokabhāvinaḥ lokabhāvibhyām lokabhāvibhyaḥ
Genitivelokabhāvinaḥ lokabhāvinoḥ lokabhāvinām
Locativelokabhāvini lokabhāvinoḥ lokabhāviṣu

Compound lokabhāvi -

Adverb -lokabhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria