Declension table of ?lokabāndhava

Deva

MasculineSingularDualPlural
Nominativelokabāndhavaḥ lokabāndhavau lokabāndhavāḥ
Vocativelokabāndhava lokabāndhavau lokabāndhavāḥ
Accusativelokabāndhavam lokabāndhavau lokabāndhavān
Instrumentallokabāndhavena lokabāndhavābhyām lokabāndhavaiḥ lokabāndhavebhiḥ
Dativelokabāndhavāya lokabāndhavābhyām lokabāndhavebhyaḥ
Ablativelokabāndhavāt lokabāndhavābhyām lokabāndhavebhyaḥ
Genitivelokabāndhavasya lokabāndhavayoḥ lokabāndhavānām
Locativelokabāndhave lokabāndhavayoḥ lokabāndhaveṣu

Compound lokabāndhava -

Adverb -lokabāndhavam -lokabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria