Declension table of ?lokāyatana

Deva

MasculineSingularDualPlural
Nominativelokāyatanaḥ lokāyatanau lokāyatanāḥ
Vocativelokāyatana lokāyatanau lokāyatanāḥ
Accusativelokāyatanam lokāyatanau lokāyatanān
Instrumentallokāyatanena lokāyatanābhyām lokāyatanaiḥ lokāyatanebhiḥ
Dativelokāyatanāya lokāyatanābhyām lokāyatanebhyaḥ
Ablativelokāyatanāt lokāyatanābhyām lokāyatanebhyaḥ
Genitivelokāyatanasya lokāyatanayoḥ lokāyatanānām
Locativelokāyatane lokāyatanayoḥ lokāyataneṣu

Compound lokāyatana -

Adverb -lokāyatanam -lokāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria