Declension table of ?lokāryapañcāśat

Deva

FeminineSingularDualPlural
Nominativelokāryapañcāśat lokāryapañcāśatau lokāryapañcāśataḥ
Vocativelokāryapañcāśat lokāryapañcāśatau lokāryapañcāśataḥ
Accusativelokāryapañcāśatam lokāryapañcāśatau lokāryapañcāśataḥ
Instrumentallokāryapañcāśatā lokāryapañcāśadbhyām lokāryapañcāśadbhiḥ
Dativelokāryapañcāśate lokāryapañcāśadbhyām lokāryapañcāśadbhyaḥ
Ablativelokāryapañcāśataḥ lokāryapañcāśadbhyām lokāryapañcāśadbhyaḥ
Genitivelokāryapañcāśataḥ lokāryapañcāśatoḥ lokāryapañcāśatām
Locativelokāryapañcāśati lokāryapañcāśatoḥ lokāryapañcāśatsu

Compound lokāryapañcāśat -

Adverb -lokāryapañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria