Declension table of ?lokānuvṛtti

Deva

FeminineSingularDualPlural
Nominativelokānuvṛttiḥ lokānuvṛttī lokānuvṛttayaḥ
Vocativelokānuvṛtte lokānuvṛttī lokānuvṛttayaḥ
Accusativelokānuvṛttim lokānuvṛttī lokānuvṛttīḥ
Instrumentallokānuvṛttyā lokānuvṛttibhyām lokānuvṛttibhiḥ
Dativelokānuvṛttyai lokānuvṛttaye lokānuvṛttibhyām lokānuvṛttibhyaḥ
Ablativelokānuvṛttyāḥ lokānuvṛtteḥ lokānuvṛttibhyām lokānuvṛttibhyaḥ
Genitivelokānuvṛttyāḥ lokānuvṛtteḥ lokānuvṛttyoḥ lokānuvṛttīnām
Locativelokānuvṛttyām lokānuvṛttau lokānuvṛttyoḥ lokānuvṛttiṣu

Compound lokānuvṛtti -

Adverb -lokānuvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria