Declension table of ?lokāntarita

Deva

MasculineSingularDualPlural
Nominativelokāntaritaḥ lokāntaritau lokāntaritāḥ
Vocativelokāntarita lokāntaritau lokāntaritāḥ
Accusativelokāntaritam lokāntaritau lokāntaritān
Instrumentallokāntaritena lokāntaritābhyām lokāntaritaiḥ lokāntaritebhiḥ
Dativelokāntaritāya lokāntaritābhyām lokāntaritebhyaḥ
Ablativelokāntaritāt lokāntaritābhyām lokāntaritebhyaḥ
Genitivelokāntaritasya lokāntaritayoḥ lokāntaritānām
Locativelokāntarite lokāntaritayoḥ lokāntariteṣu

Compound lokāntarita -

Adverb -lokāntaritam -lokāntaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria