Declension table of ?lokāntarika

Deva

MasculineSingularDualPlural
Nominativelokāntarikaḥ lokāntarikau lokāntarikāḥ
Vocativelokāntarika lokāntarikau lokāntarikāḥ
Accusativelokāntarikam lokāntarikau lokāntarikān
Instrumentallokāntarikeṇa lokāntarikābhyām lokāntarikaiḥ lokāntarikebhiḥ
Dativelokāntarikāya lokāntarikābhyām lokāntarikebhyaḥ
Ablativelokāntarikāt lokāntarikābhyām lokāntarikebhyaḥ
Genitivelokāntarikasya lokāntarikayoḥ lokāntarikāṇām
Locativelokāntarike lokāntarikayoḥ lokāntarikeṣu

Compound lokāntarika -

Adverb -lokāntarikam -lokāntarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria