Declension table of ?lokābhilāṣin

Deva

MasculineSingularDualPlural
Nominativelokābhilāṣī lokābhilāṣiṇau lokābhilāṣiṇaḥ
Vocativelokābhilāṣin lokābhilāṣiṇau lokābhilāṣiṇaḥ
Accusativelokābhilāṣiṇam lokābhilāṣiṇau lokābhilāṣiṇaḥ
Instrumentallokābhilāṣiṇā lokābhilāṣibhyām lokābhilāṣibhiḥ
Dativelokābhilāṣiṇe lokābhilāṣibhyām lokābhilāṣibhyaḥ
Ablativelokābhilāṣiṇaḥ lokābhilāṣibhyām lokābhilāṣibhyaḥ
Genitivelokābhilāṣiṇaḥ lokābhilāṣiṇoḥ lokābhilāṣiṇām
Locativelokābhilāṣiṇi lokābhilāṣiṇoḥ lokābhilāṣiṣu

Compound lokābhilāṣi -

Adverb -lokābhilāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria