Declension table of ?lokābhilaṣitā

Deva

FeminineSingularDualPlural
Nominativelokābhilaṣitā lokābhilaṣite lokābhilaṣitāḥ
Vocativelokābhilaṣite lokābhilaṣite lokābhilaṣitāḥ
Accusativelokābhilaṣitām lokābhilaṣite lokābhilaṣitāḥ
Instrumentallokābhilaṣitayā lokābhilaṣitābhyām lokābhilaṣitābhiḥ
Dativelokābhilaṣitāyai lokābhilaṣitābhyām lokābhilaṣitābhyaḥ
Ablativelokābhilaṣitāyāḥ lokābhilaṣitābhyām lokābhilaṣitābhyaḥ
Genitivelokābhilaṣitāyāḥ lokābhilaṣitayoḥ lokābhilaṣitānām
Locativelokābhilaṣitāyām lokābhilaṣitayoḥ lokābhilaṣitāsu

Adverb -lokābhilaṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria