Declension table of ?lohitiman

Deva

MasculineSingularDualPlural
Nominativelohitimā lohitimānau lohitimānaḥ
Vocativelohitiman lohitimānau lohitimānaḥ
Accusativelohitimānam lohitimānau lohitimnaḥ
Instrumentallohitimnā lohitimabhyām lohitimabhiḥ
Dativelohitimne lohitimabhyām lohitimabhyaḥ
Ablativelohitimnaḥ lohitimabhyām lohitimabhyaḥ
Genitivelohitimnaḥ lohitimnoḥ lohitimnām
Locativelohitimni lohitimani lohitimnoḥ lohitimasu

Compound lohitima -

Adverb -lohitimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria