Declension table of ?lohitavat

Deva

NeuterSingularDualPlural
Nominativelohitavat lohitavantī lohitavatī lohitavanti
Vocativelohitavat lohitavantī lohitavatī lohitavanti
Accusativelohitavat lohitavantī lohitavatī lohitavanti
Instrumentallohitavatā lohitavadbhyām lohitavadbhiḥ
Dativelohitavate lohitavadbhyām lohitavadbhyaḥ
Ablativelohitavataḥ lohitavadbhyām lohitavadbhyaḥ
Genitivelohitavataḥ lohitavatoḥ lohitavatām
Locativelohitavati lohitavatoḥ lohitavatsu

Adverb -lohitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria