Declension table of ?lohitatūlā

Deva

FeminineSingularDualPlural
Nominativelohitatūlā lohitatūle lohitatūlāḥ
Vocativelohitatūle lohitatūle lohitatūlāḥ
Accusativelohitatūlām lohitatūle lohitatūlāḥ
Instrumentallohitatūlayā lohitatūlābhyām lohitatūlābhiḥ
Dativelohitatūlāyai lohitatūlābhyām lohitatūlābhyaḥ
Ablativelohitatūlāyāḥ lohitatūlābhyām lohitatūlābhyaḥ
Genitivelohitatūlāyāḥ lohitatūlayoḥ lohitatūlānām
Locativelohitatūlāyām lohitatūlayoḥ lohitatūlāsu

Adverb -lohitatūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria