Declension table of ?lohitastoka

Deva

MasculineSingularDualPlural
Nominativelohitastokaḥ lohitastokau lohitastokāḥ
Vocativelohitastoka lohitastokau lohitastokāḥ
Accusativelohitastokam lohitastokau lohitastokān
Instrumentallohitastokena lohitastokābhyām lohitastokaiḥ lohitastokebhiḥ
Dativelohitastokāya lohitastokābhyām lohitastokebhyaḥ
Ablativelohitastokāt lohitastokābhyām lohitastokebhyaḥ
Genitivelohitastokasya lohitastokayoḥ lohitastokānām
Locativelohitastoke lohitastokayoḥ lohitastokeṣu

Compound lohitastoka -

Adverb -lohitastokam -lohitastokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria